B 193-8 Bālānityadevārcanavidhi
Manuscript culture infobox
Filmed in: B 193/8
Title: Bālānityadevārcanavidhi
Dimensions: 25.5 x 8.5 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1855
Remarks:
Reel No. B 0193/08
Inventory No. 6102
Title Bālānityadevārcanavidhi
Remarks
Author
Subject Tantrik Karmakāṇḍa
Language Newari, Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 25.5 x 8.5 cm
Binding Hole(s)
Folios 13
Lines per Page 6
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/342
Manuscript Features
Excerpts
Beginning
❖❖ oṃ namaḥ śrīparadevatāyai ||
nityavidhi ||
prātakṛtya || snānavidhi || tuti siya || rāhāta siya ||
hmothu coya || khāla siya || bālagāthicchiya ||
urdhvakeśi virūpāṣi māṃsasonitabhojani |
tiṣta devī śikhā madhye cāmuṃḍe hyapārājite ||
aṃkuśamudrayā trikona coya gaṃgāya namaḥ || jamunāya 2 || nirmadāya 2 || sarasvatī 2 || gaṃdaki
namaḥ || laṃkhakāyava vākya || sarvvapāpakṣayāyāthaṃ nityasnāṇamahaṃ karikṣet || mola hlūya ||
khvāra hlūya || || tato vibhūtisnānavidhi || (!) (exp. 2t1–6)
End
jāpa || tarppaṇa 3 || maṇḍalasa coṅa svānana cchūya || kapālasa coṅa kokāyāvanā tuṅā balisa taya ||
kelaṃkhakāyāva valīsaca taya || ācamanīyaṃ svāhā || arghapātrasa coṅā kāyāva balisa taya ||
astrāya phaṭ 3 ||+hātadāya || corānabali thiya || thavanu galasaṃ thiya || balisa laṃkha taya ||
thamatone || arghāna maṇḍala dayake || ketāne || nityadevārccaṇapūjānimittyārthena sāṣine
śrīsūryāya arghaṃ namaḥ puṣpaṃ namaḥ || svānata cchūya || laṃkha tone || bali mone || lāhāta siya ||
balisaketaṃne || nirmmālyacandrāya namaḥ || (!) (exp. 7t4–7b2)
«Colophon(s)»
iti nityadevārccaṇavidhiḥ samāptāṃ || śubhaṃ || || || || || || (!) (exp. 7b3)
Microfilm Details
Reel No. B 0193/08
Date of Filming not indicated
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 18-06-2012
Bibliography